________________
१७२ मनुस्मृतिः।
[नवमो एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा । प्रेत्योह च सुखोदर्कान्प्रजाधर्मान्निबोधत ॥२५ प्रजनाथ महाभागाः पूजार्हा गृहदीप्तयः । स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥२६ उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ।।२७ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा । दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ।।२८ पतिं या नाभिचरति मनोवाग्देहसंयता । सा भर्तृ लोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥२६ व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनि चाप्नोति पापरोगैश्च पीड्यते ॥३० पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः । विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ।। ३१ भर्तुः पुत्र विजानन्ति श्रुतिद्वैधं तु भर्तरि । आहुरुत्पादक केचिदपरे क्षेत्रिणं विदुः ।।३२ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् । क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् ।।३३ विशिष्टं कुत्रचिद्वीजं स्त्रीयोनिस्त्वेव कुत्रचित् । उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥३४ बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते । सर्वभूतप्रसूतिहिं बीजलक्षणलक्षिता ॥३५