SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] राजधमदण्डविधानवर्णनम् । . १६७ अन्धो जडः पीठसी सप्तत्या स्थविरश्च यः। श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ॥३६४ श्रोत्रियं व्याधितात्तौ च बालवृद्धावकिंचनम् । महाकुलीनमायं च राजा सम्पूजयेत्सदा ।।३६५ शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । न च वासांसि वासोभिनिहरेन च वासयेत् ॥३६६ तन्तुवायो दशपलं दद्यादेकपलाधिकम् । अतोन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥३६७ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्यु रघं यथापण्यं ततो विशं नृपो हरेत् ॥३६८ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निहरतो लोभात्सर्वहारं हरेन्नृपः ।।३६६ शुल्कस्थानं परिहान्नकाले क्रयविक्रयी। मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम् ॥४०० आगमं निर्गमं स्थानं तथा वृद्धिक्षयाबुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ।।४०१ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥४०२ तुला मानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥४०३ पणं यानं तरे दाप्यं पौरुषोऽधपणं तरे। . पादे पशुश्च योषिच्च पदाध रिक्तकः पुमान् ॥४०४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy