SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवाहकर्मवर्णनम् । शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा प्राह्या शूद्रयोत्कृष्टवेदने ॥४४ ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा । पर्ववजं ब्रजेच्नां तव्रतो रतिकाम्यया ॥४५ भूतुः स्वाभाविकः स्त्रीणां रात्रयः षोड़श स्मृताः । चतुर्भिरितरैः सार्द्ध महोभिः सद्विगर्हितः॥४६ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या। त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः ।।४७ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्रार्थी संविशदातवे स्त्रियम् ॥४८ पुमान् पुसोऽधिके शुक्र स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान् पुस्त्रियो वा क्षीणेऽल्पे च विपर्ययः ।।४६ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥५० न कन्यायाः पिता विद्वान् गृह्णीयाच्छुल्कमण्वपि । गृह्णन्छुल्कं हि लोभेन स्यानरोऽपत्यविक्रयी ॥५१ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥५२ आर्षे गोमिथुनं शुल्क केचिदाहुम॒षैव तत् ।। अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः ।।५३ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत् कुमारीणामानृशंस्यञ्च केवलम् ॥५४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy