________________
३८
मनुस्मृतिः।
[ तृतीयो हत्वा छित्त्वा च भित्त्वा च क्रोशन्ती रुदतों गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥३३ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ।।३४ अद्भिरेव द्विजाप्रयाणां कन्यादानं विशिष्यते। इतरेषां तु वर्णानामितरेतरकाम्यया ।।३५ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः। सर्व शृणुत तं विप्राः सम्यक् कीर्तयत्तो मम ॥३६ . दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । बामीपुत्रः सुकृतकृन्मोचयत्येनसः पितॄन् ॥३७ देवोढाजः सुतश्चैव सप्त सप्त परावरान् । आर्षोढाजः सुतस्त्रीं स्त्रीन षट् षट् कायोढजः सुतः ।।३७ ब्राह्मादिषु विवाहेषु चतुर्वेवानुपूर्वशः । ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥३६ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ।।४० इतरेषु तु शिष्टेषु नुशंसानृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥४१ अनिन्दितः स्त्रीविवाहैरनिन्द्या भवति प्रजा। निन्दितैर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत् ।।४२ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते।। असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥४३