________________
दक्षरमृतिः। [सप्तमोऽअभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात् । पुनः पुनश्च निर्वेदाद्योगः सिद्धयति नान्यथा ॥६ आत्मचिन्ताविनोदेन शौचक्रीड़नकेन च । सर्वभूतसमत्वेन योगः सिध्यति नान्यथा ॥७ यश्चात्मनि रतोनित्यमात्मक्रीडम्तथैव च । आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ॥८ रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः । आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिद्धयति ॥8 सुप्रोऽपि योगयुक्तः स्याजाग्रञ्चापि विशेषतः । ईदृक्वेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम् ॥१० य आत्मभ्यतिरेकेण द्वितीयं नैव पश्यति । ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ।।११ विषयासक्तचितोहि यतिर्मोक्षं न विन्दति । यत्नेन विषयासक्ति तस्माद्योगी विवर्जयेत् ॥१२ विषयेन्द्रियसंयोगः केचिद्योगं वदन्ति हि । अधर्मो धर्मरूपेण गृहीतन्तैरपण्डितैः ।।१३ . मनसश्चात्मनश्चैव संयोगश्च तथापरे।। उक्तानामधिका ह्येते केवलं योगवञ्चिताः ॥१४ वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञ परमात्मनि । एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥१५ कषायमोहविक्षेपलज्जाशङ्कादिचेतसः । व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत् ॥१६