SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ५८५ ध्यायः] अशौचवर्णनम्। वर्णानामानुलोम्येन स्त्रीणामेकोयदा पतिः । दशषव्यहमेकाहः प्रसवे सूतकं भवेत् ॥१६ यज्ञकाले विवाहे च देशभङ्गे तथैव च । हूयमाने तथानौ च नाशौचं मृतसूतके ॥१७ स्वस्थकाले विदं सर्वमशौचं परिकीर्तितम् । आपद्गतस्य सर्वस्य सूतके नतु सूतकम् ।।१८ _ इति दाक्षे धर्मशास्त्रे षष्ठोऽध्यायः॥ . ॥ अथ सप्तमोऽध्यायः ॥ लोको वशीकृतो येन येन चात्मा बशीकृतः ।। इन्द्रियार्थो जितो येन तं योगं प्रब्रवीम्यहम् ॥१ प्राणायामस्तथा ध्यानं प्रत्याहारस्तु धारणा । तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥२ नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् । तैयस्तपोभिश्च न योगः कस्यचिद्भवेत् ॥३ नच पथ्याशनाद्योगो न नासानिरीक्षणात् । नच शास्त्रातिरिक्तेन शौचेन स भवेत् कचित् ॥४ न मौनमन्त्रकुहकैरनेकैः सुकृतैस्तथा । लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy