________________
ऽध्यायः]
राज्यशासनधर्मवर्णनम्। एकाकिनश्चात्ययिके कार्य प्राप्त यहच्छया। संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥१६५ . क्षीणस्य चैव क्रमशो देवात्पूर्वकृतेन का। मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥१६६ वलस्य स्वामिनश्चैव मितिः कार्यार्थसिद्धये । द्विविधं कीय॑ते द्वैधं षाड्गुण्यगुणवेदिभिः ॥१६७ अर्थसम्पादनाथं च पीड्यमानस्य शत्रुभिः। .. साधुषु व्यपदेशाथ द्विबिधः संश्रयः स्मृतः॥१६८ यदावगच्छेदायत्यामाधिक्य ध्रुवमात्मनः। तदावे चाल्पिको पीडां तदा सन्धि समाश्रयेत् ॥२६६ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीभृशम् । : अत्युच्छ्रितं तथाऽऽत्मानं तदा कुर्वीत विग्रहम् ॥१७० यदा मन्येत भावेन हृष्टं पुष्ट बलं स्वकम् । परस्य विपरीतं च तदा यायाद्रिपु प्रति ॥१७१ यदा तु स्यात्परिक्षीणो वाहनेन वलेन च । तदाऽऽसीत प्रयत्नेन शनकैः सान्त्वयनरीन् ॥१७२ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥१७३ यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेक्षिप्रं धार्मिकं बलिनं नृपम् ॥१७४ निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नर्गुरु यथा ॥१७५