________________
४३
ऽध्यायः]
वैश्वदेववलिः। मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भय इत्यपि। . वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥८८ उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोस्यपतिभ्यां तु वास्तुमध्ये बलिं हरेत् ।।८६ विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥६० पृष्ठवास्तुनि कुर्वीत वलिं सर्वानभूतये । पितृभ्यो वलिशषं तु सर्व दक्षिणतो हरेत् ।।६१ शुनां च पतितानां च श्वपचां पापरोगिणाम् । वायसानां कृमीणां च शनकैनिर्वपेद्भुवि ।।१२ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥६३ कृत्वैतद्वलिकमवमतिथिं पूर्वमाशयेत् ।। भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ॥६४ यत् पुण्यफलमानोति गां दत्वा विधिवद्गुरोः । तत् पुण्यफलमाप्नोति भिक्षां दत्वा द्विजो गृही ।।६५ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । .. वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ।।६६ . नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्माभूतेषु विप्रेषु मोहाहतानि दातृभिः ॥६७. विद्यातपः समृद्ध षु हुतं विप्रमुखाग्निषु । निस्तारयति दुर्गाच्च महतश्चैव किल्विषात् ।।६८ .