SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [तृतीयो मनुस्मृतिः। संप्राप्ताय त्वतिथये प्रदद्यादासनोदके। अन्नचैव यथाशक्ति संस्कृत्य विधिपूर्वकम् ॥६६ शिलानप्युञ्छतो नित्यं पंचाग्नीनपि जुह्वतः । सर्व सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥१०० तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१०१ एकरात्रं तु निवसन्नतिथिह्यह्मणः स्मृतः। अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥१०२ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भार्या यत्राऽनयोऽपि वा ॥१०३ उपासते ये गृहस्थाः परपाकमबुद्धयः । तेन ते प्रेत्य पशुता व्रजन्त्यन्नादिदायिनाम् ।।१०४ अप्रणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना। काले प्राप्तास्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥१०५ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वयं वाऽतिथिपूजनम् ॥१०६ आसनावसथौ शय्यामनुव्रज्यामुपासनम् । उत्तमेषूत्तमं कुर्यादीने हीनं समे समम् ।।१०७ नैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्यापन्नं यथाशक्ति प्रदद्यान्न वलिं हरेत् ।।१०८ न भोजनार्थ स्वे विप्रः कुलगोत्रे निवेदयेत् । .. भोजनायं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥१०६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy