________________
१४२
मनुस्मृतिः। [अष्टमो एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत्। . . तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ।।११६ लोभात्सहस्र दण्ड्यस्तु मोहात्पूर्व तु साहसम् । भयावौ मध्यमौ दण्ड्यौ मैत्रात्पूर्व चतुर्गुणम् ॥१२० कामादशगुणं पूर्व क्रोधात्तु त्रिगुणं परम्। अज्ञानावे शते पूर्णे बालिश्याच्छतमेव तु ।।१२१ एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः।। धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥१२२ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥१२३ । दश स्थानानि दण्डस्य मनुः स्वायम्भुवोब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥१२४ उपस्थमुदरं जिह्वा हस्तौ पादौ च पंचमम्। चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥१२५ अनुबन्धं परिज्ञाय देशकालौ च तत्वतः। सारापराधौ चालोक्य दण्डं दण्ड्यषु पातयेत् ।।१२६ अधर्मदण्डनं लोके यशोघ्नं कीर्त्तिनाशनम् । अस्वग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥१२७ अदण्ड्यान्दण्डयनाजा दण्ड्यांश्चैवाप्यदण्डयन् । . अयशो महदाप्नोति नरकं चैव गच्छति ॥१२८ । वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम्। तृतीयं धनदण्डं तु बधदण्डमत.परम् ॥१२६