SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ज्यायः] राजधर्मदण्डविधाने साक्षीवर्णनम्। १४१ यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः। रोगोऽग्निर्जातिमरणमृणं दाप्यो दमं च सः ।।१०८ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः । न विन्दस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥१०६ महर्षिभिश्च देवैश्च कार्यार्थ शपथाः कृताः । वशिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥११० न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥१११ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥११२ सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकांचनैर्वैश्यं शूद्र सर्वैस्तु पातकैः ॥११३ अग्निं वाऽऽहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाऽप्यनं शिरांसि स्पर्शयेत्पृथक् ॥११४ यमिद्धो न दहत्यग्निरापो नोन्मजयन्ति च । न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥११५ वत्सस्य ह्यभिशस्तस्य पुरा भ्राता यवीयसा । नाग्निदाह रोमापि सत्येन जगतः स्पृशः ॥११६ यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ।।११७ लोभान्मोहाद्भयान्मैत्रात्कामात्नोधात्तथैव च । अज्ञानाद्वालभावाच्च साक्ष्यं वितथमुच्यते ॥११८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy