________________
३६०
अत्रिसंहिता। व्रतिनः शास्त्रपूतस्य आहिताग्नेस्तथैव च । राज्ञस्तु सूतकं नास्ति यस्य चेच्छति ब्राह्मणः ।।८४ ब्राह्मणों दशरात्रेण द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्धथति ॥८५ सपिण्डानान्तु सर्वेषां गोत्रजः साप्तपौरुषः । पिण्डाश्चोदक दानञ्च शावाशौचं तथाऽनुगम् ।।८६ चतुर्थे दशरात्र स्यात् षडहः पञ्चमे तथा। षष्ठे चैव त्रिरात्रं स्यात् सप्तमे व्यहमेव वा ॥८७ अष्टमे दिनमेकन्तु नवमे प्रहरद्वयम् । दशमे स्नानमात्रेण सूतके तु शुचिर्भवेत् ।।८८ मृतसूतके तु दासीनां पत्नीनाञ्चानुलोमिनाम् । स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ।।८६ शवरपृटतृतीयस्तु सचैलः स्नानमाचरेत् । चतुर्थे सप्तमैक्ष्यं स्यादेष शावविधिः स्मृतः ।।६० एकत्र संस्कृतानान्तु मातृणामेकभोजिनाम् । स्वामितुल्यं भवेच्छौचं विभक्तानों पृथक्पृथक् ।।११ उष्ट्रीक्षीरमवीक्षीरं यद्यान्नं मृतसूतके । पाचकान्नं नवश्राद्धं भुक्ता चान्द्रायणं चरेत् ॥६२ सूतकानमधर्माय यस्तु प्राश्नाति मानवः । त्रिरात्रमुपवासः स्यादेकरात्रं जले वसेत् ॥६३ महायज्ञविधानन्तु न कुर्यान्मृतजन्मनि । होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ॥६४