SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ॥ अथ ॥ ... * सम्बर्तस्मृतिः * अथादौ ब्रह्मचर्यवर्णनम् । ॥श्रीगणेशाय नमः॥ सम्बर्तमेकमासीनमात्मविद्यापरायणम् ।। ऋषयस्तु समागम्य पप्रच्छुधर्मकाविणः ॥१ भगवन् ! श्रोतुमिच्छामः श्रेयस्कर्म द्विजोत्तम !। यथावद्धर्ममाचक्ष्व शुभाशुभविवेचनम् ।।२ वामदेवादयः सर्वे तमपृच्छन् महौजसम् । तानब्रवीन्मुनीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥३ स्वभावाद् यत्र विचरेत् कृष्णसारः सदा मृगः । धर्म्यदेशः स विशेयो द्विजानां धर्मसाधनम् ॥४ उपनीतः सदा विप्रो गुरोस्तु हितमाचरेत् । .. माग्गन्धमधुमासानि ब्रह्मचारी विवर्जयेत् ॥५ सन्च्या प्रायः समक्षत्रामुपासीत यथाविधि । साहित्यां पत्रिमा सन्ध्यामर्दास्तमितभास्करे ॥६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy