________________
॥ अथ ॥ ... * सम्बर्तस्मृतिः *
अथादौ ब्रह्मचर्यवर्णनम् ।
॥श्रीगणेशाय नमः॥ सम्बर्तमेकमासीनमात्मविद्यापरायणम् ।। ऋषयस्तु समागम्य पप्रच्छुधर्मकाविणः ॥१ भगवन् ! श्रोतुमिच्छामः श्रेयस्कर्म द्विजोत्तम !। यथावद्धर्ममाचक्ष्व शुभाशुभविवेचनम् ।।२ वामदेवादयः सर्वे तमपृच्छन् महौजसम् । तानब्रवीन्मुनीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥३ स्वभावाद् यत्र विचरेत् कृष्णसारः सदा मृगः । धर्म्यदेशः स विशेयो द्विजानां धर्मसाधनम् ॥४ उपनीतः सदा विप्रो गुरोस्तु हितमाचरेत् । .. माग्गन्धमधुमासानि ब्रह्मचारी विवर्जयेत् ॥५ सन्च्या प्रायः समक्षत्रामुपासीत यथाविधि । साहित्यां पत्रिमा सन्ध्यामर्दास्तमितभास्करे ॥६