SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। [अष्टनवतिवहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविशेयं दूरस्थञ्चान्तिके च तत् ।। अविभक्तच भूतेन विभक्तमिव च स्थितम् । भूतभव्यभवद्रूपं ग्रंसिष्णु प्रभविष्णु च ॥ ज्योतिषामपि तज्जोतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ इति क्षेत्रं तथा ज्ञानं रोयश्चोक्त समासतः। . मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ।। इति वैष्णवे धर्मशास्त्रे सप्तनवतितमोऽध्यायः॥ ॥ अथ अष्टनवतितमोऽध्यायः ॥ . इत्येवमुक्ता वसुमती जानुभ्यां शिरसा च नमस्कारं कृत्वोवाच । भगवंस्त्वत्समीपे सततमेवं चत्वारि महाभूतालयान्याकाशः शङ्खरूपी बायुश्चक्ररूपी तेजश्च गदारूप्यम्भोऽम्भोरुहरूपि अहमप्यनेनैव रूपेण भगवत्पादमध्यपरिवर्तिनी भवितु मिच्छामि । इत्येवमुक्तोभगवास्थेत्युवाच।। वसुधापि लब्धकामा तथा चक्रे देवदेवा तुष्टाव । ओं नमस्ते देवदेव वासुदेव आदिदेव कामदेव महीपाल अनादिमध्यनिधन प्रजाफ्ते सुप्रजापते महा
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy