________________
॥ अथ ॥
-॥ शातातपस्मृतिः ॥
॥ श्रीगणेशायनमः ॥
अथा कृतप्रायश्चित्तवर्णनम् ।
प्रथमोऽध्यायः। प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेजन्म चिह्नाङ्कितशरीरिगाम् ॥१ प्रतिजन्म भवेत्तेषां चिह्न तत्पापसूचितम् । प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः॥२ महापातकजं चिह्न सप्तजन्मनि जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥३ दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् । जपैः सुरार्थनोमेनिस्तेषां शमोभवेत् ॥४