SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ॥ अथ ॥ -॥ शातातपस्मृतिः ॥ ॥ श्रीगणेशायनमः ॥ अथा कृतप्रायश्चित्तवर्णनम् । प्रथमोऽध्यायः। प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्ते भवेजन्म चिह्नाङ्कितशरीरिगाम् ॥१ प्रतिजन्म भवेत्तेषां चिह्न तत्पापसूचितम् । प्रायश्चित्ते कृते याति पश्चात्तापवतां पुनः॥२ महापातकजं चिह्न सप्तजन्मनि जायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ॥३ दुष्कर्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् । जपैः सुरार्थनोमेनिस्तेषां शमोभवेत् ॥४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy