SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५१८ - विष्णुस्मृतिः। [पञ्चसप्तति॥ अथ पञ्चसप्ततितमोऽध्यायः ॥ पितरि जीवति यः श्राद्धं कुर्यात् स येषां पिता कुर्य्यात्तेषांकुर्य्यात् । पितरि पितामहे च जीवति येषां पितामहःकुर्यात्तेषां कुर्य्यात् । त्रिषु जीवत्सु नैव कुर्यात् । यस्य पिता प्रेतः स्यात् सपित्रे पिण्डं निधायप्रपितामहात् परं द्वाभ्यां दद्यात् । यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां पिण्डौ दत्त्वापितामहपितामहाय दद्यात् । यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निधाय प्रपितामहात्परं द्वाभ्यां दद्यात् । यस्य पिता प्रपितामहश्च प्रेतौ स्यातां स पिो पिण्डं निधायपितामहात् परं द्वाभ्यां दद्यात् । मातामहानामप्येवं श्राद्धं कुर्याद्विचक्षणः । मन्त्रोहेण यथान्यायं शेषाणां मन्त्रवर्जितम् ।। इति वैष्णवे धर्मशास्त्रे पञ्चसप्ततिवमोऽध्यायः॥ ०० ॥ अथ षट्शप्ततितमोऽध्यायः ॥ अमावास्यास्तिस्रोष्टकास्तिस्रोऽन्वष्टका माघी प्रौष्ठपधूद्ध - कृष्णत्रयोदशी व्रीहियवपाको चेति ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy