________________
विष्णुस्मृतिः। [त्रिसप्ततिउच्छिष्टसन्निधौ दक्षिणाग्रेषु दर्भेषु पृथिवी दी रक्षिताइत्येकं पिण्डं पिठो निदध्यात् । अन्तरीक्षं दवीं रक्षिता इति द्वितीयं पितामहाय । द्यौर्दी रक्षिता इति तृतीयं प्रपितामहाय । अत्र पितरः प्रेता इति वासोदेयम् । ' वीरान्नः पितरो धत्त इत्यन्नम् । अत्र पितरो मादयध्वं यथाभागमावृषा यध्वमितिदर्भमूले करघर्षणम्। उर्ज वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकरणंसेचनं कृत्वा अर्घपुष्पधूपालेपनानादिभक्ष्यभोज्यानि चनिवेदयेत् । उदकपात्रश्च मधुवृततिलैः संयुक्तश्च । भुक्तवत्सु ब्राह्मणेषु तृप्तिमागतेषु मामेश्रेष्ठत्यन्नं सतृणमभ्युक्ष्याम्नविकिरमुच्छिष्टाग्रतः कृत्वा तृप्ताभवन्तः सम्पन्नमिति पृष्ठोदङ्मुखधाचमनमादौ दत्त्वा ततः प्राङ्मुखषु दत्त्वाततश्च सुसुप्रोक्षितमिति श्राद्धदेशं संप्रोक्ष्य दर्भपाणिः सव्वंकुर्य्यात् । ततः प्राङ्मुखाग्रतोयन्मे नाम इति प्रदक्षिणं कृत्वाप्रत्येत्य च यथाशक्ति दक्षिणाभिः समभ्यया॑भिरमन्तुभवन्त इत्युक्ता तैरुक्तोऽभिरताः स्म इति देवाश्च पिरतश्रेत्यभिजपेत् । अक्षय्योदकश्च नामगोत्राभ्यां दत्त्वा विश्वे देवाःप्रीयन्तामिति प्राङ्मुखभ्यस्ततः प्राञ्जलिरिदं तम्मनाः सुमनायाचेत। दातारो नो ऽभिक्वन्तां वरः सन्ततिरेव च । श्रद्धा च नो मा व्यगमद्वहु देयच नोस्विति।