________________
४४८
. विष्णुस्मृतिः। चाण्डालम्लेच्छसम्भाषणे च। नाभेरधस्तात् प्रवाहेषु च कायिकर्मलैः सुराभिर्वोपहतोमृत्तोयरतदङ्गं प्रक्षाल्य शुध्यति । . अन्यत्रोपहतो मृत्तोयैस्तदङ्गं प्रक्षाल्य स्नानेन । वक्तोपहतस्तूपोष्य स्नात्वा पञ्चगव्येन । दशनच्छदोपहतश्च ।। वसा शुक्रममृङमज्जामूत्रविटकर्णविड्नखाः। . श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः॥ गौड़ी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजातिभिः ।। माधकमैक्षवं टाङ्क कौलं खाजूरपानसे । मृद्विकारसमावीके मैरेयं नारिकेलजम् ।। अमेव्यानि दशैतानि मद्यानि ब्राह्मणस्य च । राजन्यश्चैव वैश्यश्च सृष्टैतानि न दुष्यतः॥ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् । प्रेताहारैः समं तत्र दशराण शुध्यति ।। आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निहत्य तु ब्रती प्रेतान्न व्रतेन वियुज्यते ।। आदिष्टी नोदकं कुय्योदाव्रतस्य समापनात्। समाप्ते तूदकंकृत्वा त्रिरात्रेण विशुध्यति । ज्ञानंतपोऽग्निराहारो मृण्मनोवार्युपाञ्जनम् । वायुः कार्ककालौ च शुद्धिकर्तृणि देहिनाम् ।।