________________
३०४
नारदीयमनुस्मृतिः। सकामायां तु कन्यायां सवर्ण नास्त्यतिक्रमः। किन्त्वलस्कृत्य सत्कृत्य स एवैना समुद्वहेत् ।।७२ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यत्री भगिनी तत्सखी स्नुषा ॥७३ दुहिताचार्यभार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या |७४ आसामन्यतमां गत्वा गुरुतल्पग उच्यते। शिश्नस्योत्कर्तनं दण्डो नान्यस्तत्र विधीयते ।।७५ पशुयोन्यामतिक्रम्य विनेयः सदशं शतम् । मध्यमं साहसं गोषु तदेवान्तावसायिषु ।।७६ अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः। प्रायश्चित्तविधावत्र प्रायश्चित्तं विशोधनम् ॥७७ स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासिनी च या । गम्याः स्युरानुलोम्येन खियो न प्रातिलोम्यतः ।।७८ आवेव तु भुजिष्यासु दोषः स्यात् परदारवत् । गम्या अपि हि नोपेयास्ताश्चेदन्यपरिग्रहाः ॥७६ अनुत्पन्नाजायास्तु पतिः प्रेयाद् यदि स्त्रियाः । नियुक्ता गुरुभिर्गच्छेद् देवरं पुत्रकाम्यया ॥८० स च तां प्रतिपद्यत तथैवा पुत्रजन्मनः। पुत्रे जाते निवर्तेत विप्लवः स्यादतोऽन्यथा ॥८१ घृतेनाभ्यज्य गात्राणि सैलेनाविकृतेन वा। मुखान्मुखं परिहरन् गात्राण्यसंस्पृशन् ॥८२