________________
११८
[सप्तमो
मनुस्मृतिः। संग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ।।८८ . आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्या स्वर्ग यान्त्यपराङ्मुखाः ।।८६ न कूटैरायुधैर्हन्याधुध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ।।६० न च हन्यात्स्थलारूढं न क्लीवं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ।।६१ न सुप्त न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥६२ नायुधव्यसनप्राप्त नातं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥६३ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्तुर्यदुष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥६४ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥६५ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशूस्त्रियः । सर्वद्रव्याणि कुत्यं च यो यजयति तस्य तत् ॥६६ राज्ञश्च दद्य रुद्वारमित्येषा वैदकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥६७ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो नत्रणे रिपून् ॥६८