________________
३०६
दायविभागस्त्रयोदशं विवादपदम् । शौर्यभार्याधने हित्वा यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥६ मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् । तस्याप्येव विधिदृष्टो मातापीष्टे यथा पिता ॥७ अध्यग्न्यध्याहवनिकं भर्तृदायस्तथैव च । भ्रात्रा दत्तं पितृभ्यां च षड्विधं स्त्रीधनं स्मृतम् ॥८ स्त्रीधनं तदपत्यानां भर्तृगाम्यप्रजासु च । ब्राह्मादिषु चतुर्बाहुः पितृगामीतरेषु तु॥ . कुटुम्बं बिभृयाद् भ्रातुर्यो विद्यामधिगच्छति । भागं विद्याधनात् तस्मात् स लभेताश्रुतोऽपि सन् ॥१० वैद्योऽवैद्याय नाकामो दद्यादशं स्वतो धनात्। पितृद्रव्यं तदाश्रित्य न चेत् तेन तदाहृतम् ॥११ द्वावंशौ प्रतिपद्यत विभजन्नात्मनः पिता। समांशभागिनी माता पुत्राणां स्यान्मृते धवे ॥१२ ज्येष्ठायांशोऽधिको देयो ज्येष्ठाय तु वरः स्मृतः । समांशभाजः शेषाः स्युरप्रत्ता भगिनी तथा ॥१३ क्षेत्रजष्वपि पुत्रेषु तद्वज्जातेषु धर्मतः । वर्णावरेष्वंशहानिर्गुढजातेष्वनुक्रमात् ॥१४ पित्रैव तु विभक्ता ये हीनाधिकसमैधनैः । तेषां स एव भागः स्यात सर्वस्य हि पिता प्रभुः ॥१५ कानीनश्च सहोढश्च गूढायां यश्च जायते । तेषां वोढा पिता ज्ञेयस्ते च भागहराः स्मृताः॥१६