________________
[तृतीयो
मनुस्मृतिः। दातृन प्रतिग्रहीतश्च कुरुते फलभागिनः। विदुषे दक्षिणा दत्त्वा विधिवत् प्रेत्य चेह च ॥१४३ कामं श्राद्धऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषिता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥१४४ यत्नेन भोजयेच्छ्राद्ध बह्व,चं वेद पारगम् । शाखान्तगमथाध्वर्यु छन्दोगन्तु समाप्तिकम् ।।१४५ एषामन्यतमो यस्य भुञ्जीत श्राद्धमचितः। पितृणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥१४६ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ।।१४७ मातामहं मातुलश्च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विटूपति बन्धुमृत्विग्याज्यौ च भोजयेत् ॥१४८ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्त परीक्षेत प्रयत्नतः ॥१४६ ये स्तेनपतितक्लीवा ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननन्मिनुरबूवीत् ॥१५० जटिलं चानधीयानं दुर्बलं कितवं तथा। याजयन्ति च ये पूर्गा स्तांश्च श्राद्ध न भोजयेत् ॥१५१ चिकित्सकान् देवलकान मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वाः स्युर्हव्यकव्ययोः १५२ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोश्चैव त्यक्ता निर्वाधुषिस्तथा ॥१५३