SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] कर्त्तव्याकर्त्तव्यवर्णनम् । गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्व पूर्व विवर्जयेत् ।।१८४ सर्व वापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ।।१८५ दूरादाहृत्य समिधः संनिध्याद्विहायसि । सायम्प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ।।१८६ अकृत्वा भेक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ।।१८७ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्वती। भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ।।१८८ व्रतवद्द वदैवत्ये पित्र्ये कर्मण्यर्षिवत् । काममभ्यर्थितोऽश्नीयात् व्रतमस्य न लुप्यते ।।१८६ ब्राह्मणस्यैव कमैतदुपदिष्ट मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ॥१६० चोदितो गुरुणा नित्यमप्रचोदित एव वो । कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥१६१ शरीरं चैव वाचञ्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठ द्वीक्षमाणो गुरोर्मुखम् ।।१६२ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः !!१६३ हीनान्नवस्त्ररेषः स्यात् सर्वदा गुरुसन्निधौ । उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ।।१६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy