________________
२८
मनुस्मृतिः। [द्वितीयो कृतोपनयनस्यास्य व्रतादेशनमिष्यते । ब्रह्मगो ग्रहणञ्चैव क्रमेण विधिपूर्वकम् ॥१७३ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥१७४ सेवेतेमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । संनियम्येन्द्रियग्रामं तपोवृद्धयर्थमात्मनः ॥१७५ नित्यं स्नात्वा शुचिः कुर्याद वर्षिपितृतर्पणम् । देवताभ्यर्चनञ्चव समिदाधानमेव च ॥१७६ वज येन्मधु मांसञ्च गन्धं माल्य रसान स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ।।१७७ अभ्यङ्गमञ्जनाञ्चक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधञ्च लोभञ्च नर्तनं गीतवादनम् ।।१७८ घ्तं च जनवादं च परिवाद तथानृतम् । स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥१७६ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् । .. कामाद्धि स्कन्दयन रेतो हिनस्ति व्रतमात्मनः ।।१८० स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यूचं जपेत् ॥१८१ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ।।१८२ वेदयज्ञरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेझै गृहेभ्यः प्रयतोऽन्वहम् ।।१८३