________________
५१४
विष्णुस्मृतिः। [एकसप्ततिसर्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥
इति वैष्णवे धर्मशास्त्रे एकसप्ततितमोऽध्यायः ।।
॥ अथ द्विसप्ततितमोऽध्यायः ।। दमयमेन तिष्ठत्। . दमश्चेन्द्रियाणां प्रकीर्तितः दान्तस्यालं लोकः परश्च । नादान्तस्य क्रिया काचित् समृध्यति ।। दमः पवित्रं परमं मङ्गल्यं परमं दमः।
दमेन सर्वमाप्नोति यत्किञ्चित्मनसेच्छति ।। दशार्द्धयुक्तेन रथेन याति मनोवशेनार्यपथानुवर्तिना। तञ्चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ।। आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी।
इति वैष्णवे धर्मशास्त्रे द्विसप्ततितमोऽध्यायः॥
॥ अथ त्रिसप्ततितमोऽध्यायः ।। अथ श्राद्ध प्सुः पूर्वद्युाह्मणानामन्त्रयेत् । द्वितीयेऽहिशुक्लपक्षस्य पूर्वाह्ने कृष्णपक्षस्थापराह्ने विप्रान्