________________
प्रायश्चित्तवर्णनम्
२३३ अष्टावष्टौ समश्नीयापिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥२१६ चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्य शिशुचान्द्रायणं स्मृतम् ।।२२० यथाकथंचित्पिण्डानां तिस्रोशीतीः समाहितः । मासेनाश्नन्हविष्यस्य चन्द्रस्यति सलोकताम् ।।२२१ एतद्द्रास्तथादित्या वसवश्वाचरन्त्रतम् । सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥२२२ महाव्याहृतिभिहोमः कर्तव्यः स्वयमन्वहम् । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ।।२२३ त्रिरहस्त्रिनिशायां च सवासा जलमाविशेत् । स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कहिंचित् ।।२२४ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा। ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ।।२२५ सावित्री च जपेन्नित्यं पवित्राणि च शत्तितः । सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥२२६ एतैविजातयः शोध्या व्रतैराविष्कृतैनसः । अनाविष्कृतपापांस्तु मन्त्रोमैश्च शोधयेत् ।।२२७ ख्यापनेनानुतापेन तपसाध्ययनेन च। पापकृन्मुच्यते पापात्तथा दानेन चापदि ।२२८ यथा यथा नरोऽधर्म स्वयं कृत्वाऽनुभाषते । तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते ।।२२६