________________
मनुस्मृतिः। [एकादशो शोणितं यावतः पासून्संगृह्णाति महीतले। सावन्त्यब्दसहस्राणि तस्कर्ता नरकं ब्रजेत्) वसेत् ।।२०८ अवगूर्य चरेत्कृच्छमतिकृच्छं निपातने । कच्छातिकन्छो कुर्वीत विश्स्योत्पाद्य शोषितम् ।।२०६ अनुक्तनिष्कतीनां तु पाषानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ।।२१० यैरभ्युपायैरेनांसि मानवो व्यपकर्षति । तान्योऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् ॥२११ ध्यहं प्रातस्म्यहं सायं व्यहमद्यादयाचितम् । ज्यहं परं च नाश्नीयात्राजापत्यं चरन्द्विजः ॥२१२ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छं सान्तपनं स्मृतम् ॥२१३ एकैकं ग्रासमश्नीयात्व्यहाणि त्रीणि पूर्ववत् । व्यहं चोपक्सेइन्त्यमतिकृष्छु चरन्द्विजः ॥२१४ ता कृच्छ्रे चरन्विषो जलक्षीरघृतानिलान् । प्रतिव्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥२१५ यतात्मनोप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छोऽयं सर्वपापापनोदनः ॥२१६ एकै ह्रासयेत्पिण्डं कृष्णे शुम्ले च वर्धयेत् । उपस्पृशंत्रिषवणमेतवान्द्रायणं स्मृतम् ॥२१७ एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥२१८