________________
मनुस्मृतिः।
[नवमो अप्राणिभिर्यत्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ।।२२३ चूतं समाह्वयं चैव यः कुर्यात्कारयेत वा । तान्सर्वान्धातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥२२४ कितवान्कुशीलवान् रान्पाषण्डस्थांश्च मानवान् । विकर्मस्थान शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ॥२२५ एते राष्ट्र वर्तमाना राज्ञः प्रच्छन्नतस्कराः । विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ।।२२६ द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं महत् । तस्ताद्य तं न सेवेत हास्यार्थमपि बुद्धिमान् ॥२२७ प्रच्छन्नं वा प्रकाशं वा तनिषवेत यो नरः । तस्य दण्डविकल्पः स्याद्ययेष्ठं नृपतेस्तथा ।।२२८ क्षत्रविटशूद्रयोनिस्तु दण्डं दातुमशक्नुवन । आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ।।२२६ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविइलरज्ज्बाद्य विदध्यांनृपतिदमम् ।।२३० ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् । धनोष्मणा पच्यमानास्तानिःस्वान्कारयेन्नृपः ॥२३१ कूटशासनकश्च प्रकृतीनां च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याहिट्सेविनस्तथा ।।२३२ तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । कृतं तद्धमतो विद्यान्न तद्भूयो निवर्तयेत् ॥२३३