________________
तमोऽध्यायः] शयनविचारवर्णनम् ।
५११ नार्द्रपादः स्वप्यात्। नोत्तरापरावाक्शिराः। न नग्नः। नार्द्रवंशे। नाकाशे। न पलाश शयने। न पञ्चदारुकृते। न गजभग्नकृते। न विद्युद्दग्धकृते न भिन्ने। नाग्निव्युष्टे । न घटासिक्तद्रुमजे। न श्मशानशून्यालयदेवतायतनेषु । न चपलमध्ये। न नारीमध्ये । न धान्यगोगुरुहुताशनसुराणामुपरि । नोच्छिष्टो न दिवा स्वप्यात् सन्ध्ययोन च भस्मनि । देशे न चाशुचौ नाट्टै न च पर्वतमस्तके ।
इति वैष्णवे धर्मशास्त्रे सप्ततितमोऽध्यायः ।।
॥ अथ एकसप्ततितमोऽध्यायः ॥
___ अथ न कञ्चनावमन्येत । न च हीनाङ्गाधिकाङ्गान्मूर्खान् धनहीनानवहसेत् । न हीनान सेवेत । स्वाध्यायविरोधि कर्म नाचरेत् । वयोऽनुरूपं वेशं कुर्यात् श्रुतस्याभिजनस्य धनस्य देशस्य च । नोद्धतः। नित्यं शास्त्राद्यवेक्षी स्यात् । सति विभवे न जीर्णमलवद्वासाः स्यात् । न नास्तीत्यभिभाषत। न निर्गन्धोमगन्धिरक्तश्च माल्यं विभृयात् । विभृयाजलजं रक्तमपि । यष्टिच वैणवीम् ।