SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५१२ विणुस्मृतिः। कमण्डलुञ्च सोदकम् । कार्पासमुपवीतम् । रौक्मे च कुण्डले। नादित्यमुद्यन्तमोक्षेत । नास्तं यान्तम् । न वाससा तिरोहितम् । न चादर्श जलमध्यगतम् । न मध्याह्न। न क्रुद्धस्य गुरोर्मुखम् । न तैलोदकयोः स्वच्छायाम् । न मलवत्यादर्श। न पत्नी भोजनसमये। न स्त्रियं नग्नाम् । न कञ्चन मेहमानम् । न चालानभ्रष्टकुञ्जरम् । न च विषमस्थोवृषादियुद्धम् । न मत्तम् । नामेध्यमग्नौ प्रक्षिपेत् । नासृक् । न विषम् । नापस्वपि। नाग्नि लञ्चयेत् । न पादौ प्रतापयेत् । न कुशैस्तेषु वा परिमृज्यात् । न कांस्यभाजने चार्पयेत्। न पादं पादेन । न भुवमालिखेत्। न लोष्टमी स्यात् । न तृणच्छेदी स्यात्। न दन्तै खलोमानि च्छिन्द्यात् । घुतं वर्जयेत् बालातपसेवाञ्च । वसोवानहमाल्योपवीतान्यन्यधृतानि न धारयेत् । न शूद्राय मतिं दद्यात् नोच्छिष्टहविषी न तिलान् । न चास्योपदिशेद्धम्म न व्रतम् । न संहताभ्यां पाणिभ्यां शिरउदरञ्च कण्ड्येत । न दधि सुमनसी प्रत्याचक्षीत । नात्मनः स्रजमपकर्षयेत् । सुतं न प्रबोधयेत् । नोदक्यामभिभाषेत न म्लेच्छान्त्वना ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy