SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः]. प्रायश्चित्तवर्णनम् । २१३ एकादशोऽध्यायः । अथ धर्मप्रतिरूपकवर्णनम् । सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थं पितृमात्रथं स्वाध्यायायुंपतापिनः ॥१ न वै तान्नातकान्विद्याद्ब्राह्मणान्धर्मभिक्षुकान् । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ।।२।। एतेभ्यो हि द्विजाग्रयेभ्यो देयमन्न सदक्षिणम। इतरेभ्यो वहिर्वेदि कृतान्नं देयमुच्यते ॥३ सर्वरत्नानि राजा तु यथार्ह प्रतिपादयेत् । ब्राह्मणान्वेद विदुषो यज्ञार्थं चैव दक्षिणाम् ।।४. कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ॥५ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेद वित्सु विविक्तेषु प्रेत्य स्वर्ग समश्नुते ॥६ यस्य त्रैवार्षिकं भक्तं पर्याप्त भृत्यवृत्तये। अधिकं वाऽपि विद्यत स सोमं पातुमर्हति ॥७ अतः स्वल्पीयसि द्रव्ये यः सोमं पिवति द्विजः । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ।।८ शक्तः परजने दाता वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy