SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ध्यायः] प्रायश्चिसवर्णनम् । एतदेव ब्रतं कृत्स्नं षण्मासान्शून्हा चरेत् । वृषमैकादशा वापि दचाद्विनाथ गाः सिताः ।।१३१ मार्जारकुलौ हत्वा चावं मण्डूकमेव च । श्वगोबोलूककाकांश्च शूद्रहत्याव्रतं चरेत ॥१३२ पयः पित्रिशत्रं वा योजनं वाऽचनो ब्रजेत् । उपशेल्सकन्यां वा सूकं बाऽन्दैवतं जपेत् ॥१३३ अभ्रिं कायसी दवात्सवं हत्वा द्विजोत्तमः । पलालमारकं पण्डे सैसकं चैकमायकम् ॥१३४ घृतकुम्भं वराहे तु तिलद्रोणं तु तितिरी। शुके द्विहाक्नं कसं कौंचं हत्वा विक्याम् ॥१३५ हत्वा हंसं बलाकां च बळ बहिणमेव च । वावरं श्येनमासौ च स्पर्शयेद्वाहणाम माम् ॥९३६ वासो दद्यादयं हत्वा पंच नीलान्यपानाजम् । अजमेषावनड़ाहं खरं हत्वैकहायनम् ।।१३७ क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान्वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।।१३८ जीनकामुकबस्तावीन्पृक्म्दद्याद्विशुद्धये । चतुर्णामपि वर्णानां नारीहत्वाऽनवस्थिताः ॥१३६ दानेन वधनिणेकं सादीनामशक्नुवन् । एकैकशश्चरेत्कृछ द्विजः पापापनुत्तये ॥१४० अस्थिमतां तु सत्वानां सहस्रस्व प्रमापणे । पूणे चानस्वनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥१४१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy