________________
LOL
ऽध्यायः] गृहस्थाश्रमवर्णनम् ।
यदि नात्मनि पुत्रेषु न चेत्सुत्रेषु नप्तृषु । न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥१७३ अधर्मणैधते तावत्ततो भद्राणि पश्यति । ततः सपत्नान् जयति समूलस्तु विनश्यति ॥१७४ सत्यधर्मार्यवृत्तेषु शौचे चैवा रमेत् सदा । शिष्यांश्च शिष्याद्धर्मेण वाग्वाहूदरसंयतः ॥१७५ परित्यजदर्थकामौ यो स्यातां धर्मवर्जितौ । धर्म चाप्यसुखोदकं लोकवि (सं) क्रूटमेव च ॥१७६ न पाणिपादचपलो न नेत्रचपलोऽनृजुः । न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥१७७ येनास्य पितरो याता येन याताः पितामहाः। तेन यायात् सतां मार्ग तेन गच्छन्नरिष्यते ॥१७८ ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितः । बालवृद्धातुरैवैद्य मा॑तिसम्बन्धिवान्धवैः ।।१७६ मातापितृभ्यां जामीभिर्धात्रा पुत्रेण भार्यया । दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥१८० एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते । एभिर्जितैश्च जयति सर्व लोकानिमान्गृही ।।१८१ आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः। अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चत्विजः।।१८२ जामयोऽप्सरसां लोके वैश्वदेवस्य वान्धवाः । सम्बन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥१८३