________________
- [चतुर्थो
मनुस्मृतिः। आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः। भ्राता ज्येष्ठः समः पित्रा भार्या पुत्र स्वका तनुः ।।१८४ छाया स्वो दासवर्गश्च दुहिता कृपणं परम् । तस्मादेतैरधिक्षिप्तः सहेतासंज्वरः सदा ॥१८५ प्रतिग्रहसमर्थोऽपि प्रसङ्ग तत्र वर्जयेत् । प्रतिग्रहेण ह्यस्याशु ब्राह्म तेजः प्रशाम्यति ॥१८६ न द्रव्याणामविज्ञाय विधिं धयं प्रतिग्रहे । प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥१८७ हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् । प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ।।१८८ हिरण्यमायुरन्नं च भूगौश्चाप्योषतस्तनुम् । अश्वश्चक्षुरत्वचं वासो घृतं तेजस्तिलाः प्रजाः ।।१८६ अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः । अम्भस्यश्मप्लवेनेव सह तेनैव मजति ॥१६० तस्मादविद्वान्विभियाद्यस्मात्तस्मात्प्रतिग्रहात् । स्वल्पकेनाप्यविद्वान् हि पङ्क गौरिव सीदति ॥१६१ न वार्यपि प्रयच्छेत्तु वैडालतिके द्विजे । न वक व्रतिके विप्रे (पापे ) नावेदविदि धर्मवित् ॥१६२ त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनाय परत्रादातुरेव च ॥१६३ यथा प्लवेनौपलेन निमन्जत्युदके तरन् । तथा निमजतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥१६४