________________
ऽध्यायः] गृहस्थाश्रमवर्णनम्।
धर्मध्वजी सदालुब्धश्छामिको लोकदम्भकः । वैडालबतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥१६५ अधोदृष्टिनेंस्कृतिकः स्वार्थसाधनतत्सरः । शठो मिथ्याविनीतश्च वकबतचरो द्विजः ॥१६६ ये वकब्रतिनो विप्रा ये च मार्जारलिङ्गिनः । ते पतन्त्यन्धतामिस्र तेन पापेन कर्मणा ॥१६७ न धर्मस्यापदेशेन पापं कृत्वा ब्रतं चरेत् । ब्रतेन पापं प्रच्छाद्य कुर्वन् स्रोशूद्रदम्भनम् ।।१६८ प्रत्येह चेहशा विप्रा गद्यन्ते ब्रह्मवादिभिः । छद्मना चरितं यच्च ब्रतं रक्षांसि गच्छति ॥१६६ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ।।२०० परकीयनिपानेषु न स्नायाद्धि कदाचन । निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ।।२०१ यानशय्यासनान्यस्य कूपोद्यानगृहाणि च । अदत्तान्युपयुञ्जान एनसः स्यात्तुरीयभाक् ॥२०२ नदीषु देवखातेषु तड़ागेषु सरःसु च । स्नानं समाचरेन्नित्यं गतप्रस्रवणेषु च ॥२०३ यमान्सेवेत सततं न नित्यं नियमान्बुधः । यमान्पतत्यकुर्वाणोनियमान्केवलान् भजन ॥२०४ नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा । स्त्रिया क्लीवेन च हुते भुञ्जीत ब्राह्मणः कचित् ।।२०५