________________
नारदीयमनुस्मृतिः। समयस्यानपाकर्म विवादः क्षेत्रजस्तथा । स्त्रीपुंसयोश्च सम्बन्धो दायभागोऽथ साहसम् ॥१८ वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यमेव च । द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥१६ एषामेव प्रभेदोऽन्यः शतमष्टोत्तरं स्मृतः । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥२० कामात्क्रोधाच लोभाच्च त्रिभ्यो यस्मात् प्रवर्तते । त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत् ।।२१ व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । सङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात् ।।२२ पक्षद्वयाभिसम्बन्धाद् द्विारः स उदाहृतः। पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरः ।।२३ भूतच्छलानुसारित्वाद् द्विगतिः स उदाहृतः । भूतं तत्त्वार्थयुक्तं तत् प्रमादाभिहितं छलम् ।।२४ तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः । भूतमेव प्रपद्यत धर्ममूला यतः श्रियः ॥२५ धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः। सम्भवन्ति गुणाः सप्त सप्त वह रिवार्चिषः ॥२६ धर्मश्वार्थश्व कीर्तिश्च लोकपक्तिरुपग्रहः । प्रजाभ्यो बहुमानं च स्वर्गस्थानं च शाश्वतम् ॥२७ तस्माद् धर्मासनं प्राप्य राजा विगतमत्सरः । समः स्यात्सर्वभूतेषु विभ्रद् वैवस्वतं व्रतम् ।।२८