________________
ब्रह्मचर्यवर्णनम् । आमणिबन्धनाद्वस्तौ पादावद्भिर्विशोधयेत् ।। अशब्दाभिरनुष्णाभिः स्ववर्णरसगन्धिभिः ।।१८ हरताभिरफेनाभिस्त्रिश्चतुर्वाद्भिराचमेत् । परिमृज्य द्विरास्यन्तु द्वादशाङ्गानि च स्पृरोत् ।।१६ स्नात्वा पीत्वा तथा भुक्ता स्पृष्ट्वा चैव द्विजोत्तमाः ।। अनेन विधिना विप्र आचान्तः शुचितामियात् ॥२० शूद्रः शुद्धयति हस्तेन वैश्यो दन्तेषु वारिभिः । कण्ठागतैः क्षत्रियस्तु आचान्तः शुचिता मियात् ।२१ आसनारूढ़पादश्च कृतावशक्थिकस्तथा । आरूढ़पादको वापि न शुद्रयति कदाचन ॥२२ उपासीत न चेत् सन्ध्यामनिकायं नवा कृतम् । गायत्र्यष्टसहस्रन्तु जपेत् स्नात्वा समाहितः ।।२३ सूतकानं नवश्राद्धं मासिकानं तथैव च। ब्रह्मचारी तु योऽश्नीयास्त्रिरात्रेणैव शुष्यति ।।२४ ब्रह्मचारी तु यो गच्छेत् स्त्रियं कामप्रपीडितः । प्राजापत्यं चरेत् कृच्छ्रमथवैकं सुमन्त्रितः ।।२५ ब्रह्मचारी तु योश्नीयान्मधुमांसं कथञ्चन । प्राजापत्यन्तु कृत्वासौ मौञ्जीहोमेन शुध्यति ।।२६ निर्वपेच पूरोडाशं ब्रह्मचारी च पर्वणि । मन्त्रैः शाकलहोसान्तैरग्नावाज्यञ्च होमयेत् ॥२७ ब्रह्मचारी तु यः स्कन्देत् कामतः शुक्रमात्मनः । अवकीर्णी व्रतं कुर्यात् स्नात्वा शुद्धयदकामतः ।२८