SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ईश्वरवर्णमम् । त्वयि तानि चलेषु त्वं नतेषु त्वं न त्वयि।. एकत्वान्यवनानात्वं ये विदु यन्ति ते परम् ॥५८ समोहं सर्वभूतेषु न मे द्वष्योऽस्ति न प्रियः। समत्वमभिकाहस्तम्भत्तया वै. नान्यचेतसः ।।५६ चराचरमिदं सर्व भूतग्रामश्चतुर्विधम् । त्वया स्वय्येव तत्प्रोतं सूत्रे मणिगणाइव ॥६० स्रष्टो ! भोक्तासि कूटस्सो पतत्वस्तत्वसंक्षितः । अफर्ता हेतुरचरः पृथगात्मन्यवस्थितः ॥६१ न मे भूतेषु संयोगो न भूतत्वगुणाधिकः । अहकारेण बुद्धया वा न मे योगालिभिर्गुणैः ॥६२ न मे धर्मो अधर्मो वा नामभोजन्नवा पुनः । जरामरणमोक्षार्थ त्वां प्रपन्नोस्मि सर्वगः ॥६३ विषयैरिन्द्रियैर्बापि न मे भूयः समागतः। ईश्वरोऽसि जगन्नाथ! किमतः परमुच्यते ॥६४ भक्तानां यद्धितं देव ! तहेहि त्रिदशेश्वर । पृथिवीं यातु मे घ्राणं यातु मे रसनञ्जलम् ।।६५ रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् । श्रोत्रमाकाशमाये तु मनो वैकारिकं पुनः ॥६६ इन्द्रियाणि गुणान्यातु स्वासु स्वासु च योनिषु । पृथिवी यातु सलिलमापोऽग्नि मनलोऽनिलम् ॥६७ वायुराकाशमप्येतु मनश्वाकाशमेव च । अधरं मनो यातु मोहनं सर्वदेहिनाम् ॥६८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy