________________
४०६
· विष्णुस्मृतिः। हिरण्यकेश ! विश्वाक्ष ! यशमूर्ते ! निरञ्जन ! । क्षेत्र ! क्षेत्रन ! लोकेश ! सलिलान्तरशायक ! ॥५२ यन्त्रमन्त्रवहाचिन्त्य ! वेदवेदाङ्गविग्रह !। जगतोऽस्य समप्रस्य सृष्टिसंहारकारक ! ।।५३ सर्वधर्मज्ञ ! धर्माङ्ग ! धर्मयोने ! वरप्रद !। विश्वक्सेनामृत ! व्योम ! मधुकैटभसूदन ! ॥५४ वृहतां वृहणाजेय ! सर्व ! सर्वाभयप्रद ! । वरेण्यानघ ! जीमूताव्यय ! निर्वाणकारक ! ॥५५ आप्यायन ! अपस्थिान ! चैतन्याधार ! निष्क्रिय !। सप्तशीर्षाध्वरगुरो ! पुराण ! पुरुषोत्तम ! ॥५६ ध्रुवाक्षर ! सुसूक्ष्मेश ! भक्तवत्सलपावन !। त्वंगतिः सर्व देवानां त्वं गतिब्रह्मवादिनाम् ।।५७ तथा विदितवेद्यानां गतिस्त्वं पुरुषोत्तम !। प्रपन्नास्मि जगन्नाथ ! ध्रुवं वाचस्पतिं प्रभुम् ॥५८ सुब्रह्मण्यमनाधृष्यं वसुखेलं वसुप्रदम् । महायोगबलोपेतं पृश्निगर्भ धतार्चिषम् ।।५६ वासुदेवं महात्मानं पुण्डीकाक्षमच्युतम् । सुरासुरगुरुं देवं विभुं भूतमहेश्वरम् ।।६० एकव्यूहं चतुर्वक्तं जगत्कारणकारणम् । ब्रूहि मे भगवन् ! धमाश्चातुर्वण्यस्य शाश्वतान् ॥६१ आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान्। एवमुक्तस्तु देवेशः पुनः क्षोणीमभाषत ।।६२,