________________
द्वितीयोऽध्यायः। . . ४०० श्रृणु देवि ! धरे! धम्माखातुर्वर्ण्यस्य शाश्वतान् । आश्रमाचारसंयुक्तान् सरहस्यान् ससंग्रहान् ॥६५ ये तु त्वां धारयिष्यन्ति सन्तस्तेषां परायणान् । निषण्णा भव वामोर ! काञ्चनेऽस्मिन् वरासने ॥६६ सुखासीना निबोध त्वं धर्मान्निगदतो मम । शुश्रुवे वैष्णवान् धर्मान् सुखासीना धरा तदा ॥७६ इति वैष्णवे शर्मशास्त्रे प्रथमोऽध्यायः॥
अथ द्वितीयोऽध्यायः। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः। तेषामाद्या द्विजातयः। तेषां निषेकाधः श्मशानान्तो मन्त्रवत् क्रियासमूहः । तेषाञ्च धर्माः ब्राह्मणस्याध्यापयनं क्षत्रियस्य शस्त्रनिष्ठता वैश्वस्य पशुपालनं शूद्रस्य द्विजातिशुश्रूषा । द्विजानां यजनाध्ययने। अर्थतेषां वृत्तयः ब्राह्मणस्य याजनप्रतिग्रहौ क्षत्रियस्य क्षितित्राण कृषिगोरक्षवाणिज्यकुसीदयोनिपोषणानि वैश्यस्य, शूद्रस्य सर्वशिल्पानि । आपद्यनन्तरा वृत्तिः। क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः । अहिंसा गुरुशुश्रूषा तीर्थानुसरण दया ॥