________________
१६२
मनुस्मृतिः।
[नवमो ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः । ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥२४५ यत्र वर्जयते राजा पापकृद्भयो धनागमम् । तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥२४६ निष्पद्यते च शस्यानि यथोप्तानि विशां पृथक् । बालाश्च न प्रमीयन्ते विकृतं न च जायते ॥२४७ ब्राह्मणान्बाधमानं तु कामादवरवर्णजम् । हन्याञ्चित्रैबंधोपायैरुद्वेजनकरैर्नृपः ॥२४८ यावानबध्यस्य बचे तावान्बध्यस्य मोक्षणे । अधर्मो नृपतेदृष्टो धर्मस्तु विनियच्छतः ॥२४६ उदितोऽयं विस्ताशो मिथो विवदमानयोः । अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥२५० एवं धाणि कार्याणि सम्यक्कुर्वन्महीपतिः । देशानलब्धांल्लिपसेत लब्धांश्च परिपालयेत् ॥२५१ सम्यनिविष्टदेशस्तु कृतदुर्गश्च शाश्वतः । कण्टकोद्धरणे नित्यमातिष्टेद्यनमुत्तमम् ।।२५२ रक्षणादार्यवृत्तानां कण्टकानां च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥२५३ अशासंस्तस्करान्यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच्च परिहीयते ॥२५४ निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ॥२५५