________________
ऽध्यायः] प्रायश्चित्तवर्णनम्।
२१६ इन्धनार्थमशुष्काणां द्वमाणामवपातनम् । आत्माथं च क्रियारम्भो निन्दितान्नादनं तथा ॥६५ अनाहिताग्निता स्तेयमृगानामनपक्रिया। असच्छास्त्राविगमनं कौशीलव्यस्य च क्रिया ॥६६ धान्यकुयपशुस्तेयं मद्यपत्रोनिषेवणम् । स्त्रीशूद्रविक्षत्रवधो नास्तित्य चोपपातकम् ॥६७ ब्राह्मणस्य रुजः कृत्यं वातिर यमद्ययोः ।। जैह्मय च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ।।६८ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा सङ्करीकरणं ज्ञेयं मीनाहिम हिषस्य च ॥६६ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषगम् ।।७० कृमिकीटवयोहत्या मद्य (अनुगत) संस्पृष्टभोजनम् । फलैधः कुसुमस्तेयमधैर्य च मलावहम् ।।७१ एतान्येनांसि सर्वागि यथोक्तानि पृथक् पृथक् । यैर्यव्रतैरपोह्यन्ते तानि सम्यनिबोधत !॥७२ ब्रह्महा द्वादशसमाः कुटी कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्रव्यथं कृत्वा शवशिरोध्वजम् ।।७३ लक्ष्यं शस्त्रभृतां वा स्याद्विदुपामिच्छयात्मनः । प्रास्येदात्मानमग्नौ वा समिद्धं त्रिरवाक्शिराः ।।७४ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा। अभिजिद्विश्वजिद्भयां वा त्रिवृताग्निष्टुताऽपि वा ।।७५