________________
२६६
नारदीयमनुस्मृतिः ।
कायिका कालिका चैव कारिका च तथास्मृता । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्वतुर्विधा ॥८७ कायाविरोधिनी शश्वत् पणपादादि कायिका । प्रतिमासं स्रवन्ती या सां वृद्धिः कालिका स्मृता ॥८८ वृद्धिः सा कारिका दाम यर्णिकेन स्वयं कृता । वृद्ध रपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥८६ ऋणानां सार्वभौमोऽयं विधिवृद्धौ कृतः स्मृतः । देशाचारविधिस्त्वन्यो यत्रर्णमधितिष्ठति ॥ ॥६० द्विगुणं त्रिगुणं चैव तथान्यस्मिंश्चतुर्गुणम् । तथाष्टगुणमन्यस्मिन् देशे देशेऽवतिष्ठते ॥ ६१ हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा । घृतस्याष्टगुणा वृद्धिः स्त्रीपशूनां तु सन्ततिः ॥६२ न वृद्धि: प्रतिदत्तानां स्यादनाकारिता क्वचित् । अनाकारितमप्यध्वं वत्सरार्धाद्विवर्धते ॥ ६३ एष वृद्धिविधिः प्रोक्तः प्रवृद्धस्येह धर्मतः । वृद्धिस्तु योक्ता धान्यानां वार्धुष्यं तदुदाहृतम् ॥६४ आपदं निस्तरेद्वैश्यः कामं वार्धुषकर्मणा । आपत्स्वपि हि कष्टासु ब्राह्मणस्य न वार्धुषम् ॥६५ ब्राह्मणस्य च यद्देयं सान्वयस्य न चास्ति सः । सपिण्डेभ्योऽस्य निवपेत् तदभावेऽस्य बन्धुषु ॥ ६६ यदा च न सकुल्याः स्युर्नच सम्बन्धिबान्धवाः । सदा दद्यात्स्वजातिभ्यस्तेष्वसत्स्वप्सु निक्षिपेत् ॥६७