________________
कन्याविवाहवर्णनम् ।
५५३ इन्धनानि च योदद्याद्विप्रेभ्यः शिशिरागमे । नित्यं जयति संग्रामे श्रिया युक्तस्तु दीप्यते ॥६० अलङ्कृत्य तु यः कन्यां वराय सदृशाय । ब्राह्मीयेण विवाहेन दद्यात्तान्तु सुपूजिताम् ॥६१ स कन्यायाः प्रदानेन श्रेयो विन्दति पुष्कलम् । साधुवादं लभेत् सद्भिः कीर्ति प्राप्नोति पुष्कलाम् ॥६२ ज्योतिष्टोमादिसत्राणां शतं शतगुणीकृतम् । प्राप्नोति पुरुषो दत्त्वा होममन्त्रैस्तु संस्कृताम् ॥६३ . अलकृत्य पिता कन्यां भूषणाच्छादनासनैः । दत्त्वा स्वर्गमवाप्नोति पूजितस्तु सुरादिषु ॥६४ रोमदर्शनसंप्राप्ते सोमो भुक्तेऽथ कन्यकाम् । रजोदृष्टा तु गन्धर्वः कुचौ दृष्ट्वा तु पावकः ॥६५ अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशवर्षा भवेत् कन्या अत ऊद्धं रजस्वला ॥६६ माता चैव पिता चैव ज्येष्ठोधाता तथैवच । त्रयस्ते नरकं यान्ति दृष्टा कन्यां रजस्वलाम् ॥६७ तस्माद्विवाहयेत् कन्यां यावन्नघुमती भवेत् । विवाहोऽष्टमवर्षायाः कन्यास्तु प्रशस्यते ॥६८ तैलमास्तरणं प्राज्ञः पादाभ्यङ्गं ददाति यः । प्रहृष्टमानसो लोके सुखी चैव सदा भवेत् ॥६६ अनडाहौ च यो दद्यात् कीलसीरेण संयुतौ । अलङ्कृत्य यथाशक्या धुर्बही शुभलक्षणौ ॥७०