SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। ॥ अथ एकोनचत्वारिंशत्तमोऽध्यायः ॥ ग्राम्यारण्यानां पशूनां हिंसा सङ्करीकरणम् । सङ्करीकरणं कृत्वा मासमश्नीत यावकम् । कृच्छ्रातिकृच्छ्रमथवा प्रायश्चित्तन्तु कारयेत् ।। इति वैष्णवे धर्मशास्त्रे एकोनचत्वारिंशत्तमोऽध्यायः ।। ॥ अथ चत्वारिंशत्तमोऽध्यायः ।। निन्दितेभ्यो धनादानं वाणिज्यं कुसीदजीवनमसत्यभाषणंशूद्रसेवनमित्यपात्रीकरणम् । अपात्रीकरणं कृत्वा तप्तकृच्छण शुद्धयति । शीतकृच्छण वा भूयो महासान्तपनेन वा ।। इति वैष्णवे धर्मशास्त्र चत्वारिंशत्तमोऽध्यायः ।। ॥ अथ एकचत्वारिंशत्तमोऽध्यायः ।। पक्षिणां जलचराणां जलजानाञ्च घातनम् । कृमिकीटानाञ्च । मद्यानुगतभोजनम् । इति मलावहानि । मलिनीकरणीयेषु तप्तकृच्छ विशोधनम् । कृच्छातिकृच्छ्रमथवा प्रायश्चित्तं विशोधनम् ।। इति वैष्णवे धर्मशास्त्रे एकचत्वारिंशत्तमोऽध्यायः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy