SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ षत्रिंशोऽध्यायः ४६७ ॥ अथ पञ्चत्रिंशोऽध्यायः ॥ ब्रह्महत्या सुरापानं ब्राह्मणसुवर्णहरणं गुरुदारगमनमितिमहापातकानि । तत्संयोगश्च । सम्वत्सरेण पतति पतितेन सहाचरन् । एकयानभोजनाशनशयनैः। यौनस्रौवमौखसम्वन्धात् सद्य एव । · अश्वमेधेन शुद्धयुर्महापातकिनस्त्विमे । पृथिव्यां सर्वतीर्थानां तथानुसरणेन वा ।। इति वैष्णवे धर्मशास्त्रे पञ्चत्रिंशोऽध्यायः ॥ ॥ अथ षत्रिंशोऽध्यायः ॥ यागस्थस्य क्षत्रियस्य वैश्यस्य च रजस्वलायाश्चातर्वत्र्याश्चात्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य चघातनं ब्रह्महत्यासमानीति । कौटसाक्ष्यं सुहृद्बध एतौ सुरापानसमौ। ब्राह्मणस्य भूम्यपहरणं निक्षेपापहरणं सुवर्णस्तेयसमम् । पितृव्यमातामहमातुलश्वशुरनृपपल्यभिगमनंगुरुदारगमनसमम् । पितृष्वसृमातृष्वसृस्वमृगमनश्च ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy