________________
२५८
२५८
नारदीयमनुस्मृतिः।
अथ ऋणादानं प्रथमं विवादपदम् ।
भृणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माश्च भृणादानमिति स्मृतम् ॥१ पितर्युपरते पुत्रा भृणं दद्युर्यथांशतः। विभक्ता ह्यविभक्ता वा यस्तामुद्रहते धुरम् ॥२ पितृव्येणाविभक्तेन भ्रात्रा वा यहणं कृतम् । मात्रा वा यत्कुटुम्बार्थे दास्तद्रिक्थिनोऽखिलम् ॥३ क्रमादव्याहतं प्राप्त पुत्रैर्यवर्णमुद्धृतम् । दधुः पैतामहं पौत्रास्तच्चतुर्थान्निवर्तते ॥४ इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्यतस्ततः । उत्तमर्णाधमणेभ्यो मामयं मोक्षयिष्यति ॥५ अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । मृणात्पिता समुद्धार्यो यथा न नरकं पतेत् ॥६ तपस्वी चाग्निहोत्री च म्रियते चेहणी यदि । तपश्चैवाग्निहोत्रं च तत्सर्व धनिनां धनम् ।।७ न पुत्रणं पिता दद्यात् दद्यात्सुत्रस्तु पैतृकम् । कामक्रोधसुराद्यूतप्रातिभाव्यकृताद्विना ॥८ पितुरेव नियोगाद्यत्कुटुम्बभरणाय वा। कृतं वा यदृणं कृच्छ् दद्यात्सुत्रस्य तत्पिता ।।