________________
३७२
अत्रिसंहिता । ब्रह्मदण्डहतानां तु न कार्य कटधारणम् । स्नेहं कृत्वा भयादिभ्यो यस्त्वेतानि समाचरेत् ॥२१५ गोमूत्रयावकाहारः कृच्छ्रमेकं विशोधनम् । वृद्धः शौचस्मृतेलृप्तः प्रत्याख्यातभिषविक्रयः ॥२१६ आत्मानं घासयेद्यस्तु भृग्वग्न्यनशनाम्बुभिः । तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयम् ॥२१७ तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् । यस्यैकाऽपि गृहे नास्ति धेनुर्वत्सानुचारिणी ॥२१८ मङ्गलानि कुतस्तस्य कुतस्तस्य तमः क्षयः। अतिदोहातिवाहाभ्यां नासिकाभेदनेन वा ।।२१६ नदीपर्वतसंरोधे मृते पादोनमाचरेत् । अष्टागवं धर्महलं षड्गवं व्यावहारिकम् ॥२२० चतुर्गवं नृशंसानां द्विगवं (वध्यते सह) गबबध्यकृत् । द्विगवं वाहयेत् पादं मध्याह्न तु चतुर्गवम् ।।२२१ षड्गवं तु त्रिपादोक्तं पूर्णाहस्त्वष्टभिः स्मृतः ।। काष्ठलोष्ट्रशिलागोघ्नः कृच्छ्रे सान्तपनञ्चरेत् ।।२२२ प्राजापत्यं चरेन्मृत्सा (१) अतिकृच्छ्न्तु आयसैः । प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ॥२२३ अनुडुत्सहितां गाञ्च दद्याटिप्राय दक्षिणाम् । शरभोष्ट्रहयान्नागान् सिंहशार्दूलगर्दभान् ।।२२४ हत्वा च शूद्रहत्यायाः प्रायश्चित्तं विधीयते । मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः ।।२२५