SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ सम्वस्मितिः। यन्त्रणे गोचिकित्साः मूढगर्भविसोचने। यदि तत्र विपत्तिः स्यान स पापेन लिप्यते ॥१३७ निशाबन्धनिरूप्येषु सर्पव्याघहतेषु च। अनिविघ्ननिपातेन प्रायश्चित्तं न विद्यते ॥१३८ प्रायश्चित्तस्य पादन्तु रोधेषु ब्रतमाचरेत् । द्वौ पादौ बन्धने चैव पादोनं कुट्टने तथा ॥१३६ पाषाणैर्लगुडैर्दण्डैस्तथा शस्त्रादिभिर्नरः। निपातने चरेत् सर्व प्रायश्चित्तं विशुद्धये ॥१४० गजच तुरगं हत्वा महिषोष्ट्रकपिन्तथा। एषु कुर्वीत सर्वेषु सप्तरात्रमभोजनम् ॥१४१ व्याघ्र श्वानं तथा सिंहमृक्षं शूकरमेव च। एतान् हत्वा द्विजः कृच्छ्रे ब्राह्मणानाञ्च भोजनम् ॥१४२ सर्वासामेव जातीनां मृगाणां वनचारिणाम् । त्रिरात्रोपोषितस्तिष्ठेचपन् वै जातवेदसम् ॥१४३ हंसं काकं बलाका पारावतमथापिवा । सारसञ्चासभासच हत्वा त्रिदिवसं क्षिपेत् ॥१४४ चक्रवाकं तथा क्रौञ्चं सारिकाशुकतित्तिरिम् । स्येनगृवाबुलूकञ्च कपोतकमथापिवा ॥१४५ टिट्टिभं जालपादनच कोकिलं कुक्कुटं तथा । एवं पक्षिषु सर्वेषु दिनमेकमभोजनम् ।।१४६ मण्डूकञ्चैव हत्वा च सर्पमार्जारमूषिकम् । त्रिरात्रोपोषितस्तिष्ठेत् कुर्लाबाह्मणभोजनम् ॥१४७
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy