SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३४० अविस्मृतिः। न वेदबलमाश्रित्य पापकर्मरति(रतो)भवेत् । अज्ञानाञ्च प्रमादाच दह्यते कर्म नेतरत् ॥४ तपस्तपति योऽरण्ये मुनिर्मूलफलाशनः । अचमेकाञ्च योऽधीते तञ्च (तच्छ) तानि च तत्फलम् ।।५ वेदाभ्यासो (ऽन्वहं) यथाशक्त्या महायज्ञक्रियाक्षमाः । नाशयन्त्याशु पापानि महापातकजान्यपि ॥६ इतिहासपुराणाभ्यां वेदं समुपयेत् । विभेत्यल्पश्रुताद्वेदान्मामयं प्रतरिष्यति ॥७ याजनाध्यापनाहानात्तथैवाहुः प्रतिग्रहात् । विप्रेषु न भवेदोषो ज्वलनार्कसमा (द्विजाः) हिते॥८ शङ्कास्थाने समुत्पन्ने भक्ष्यभोज्यप्रतिग्रहे । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ।।६ सर्ववेदपवित्राणि वक्ष्याम्यह मतः परम् । येषांजपैश्चहोमैश्च शुध्यन्तिमलिनाजनाः)तिलकल्पश्चसंबता।१० अघमर्षणं वेदवतं (देवव्रत) शुद्धवत्यः शरत्समाः। कुष्माण्डः पावमानश्च दुर्गा सावित्रिरेव च ॥११ शतरुद्रं (अथर्वशिरशं) धर्मशिरं त्रिसुपणं महाव्रतम् । अनिषङ्गादयस्तोभासामानि व्याहृति स्तथा ॥१२ (अतिष्ठन् गाः पदस्तोमाः सामनि व्याहृतिस्तथा) गारुडानि च सामानि गायत्री रैवतं तथा । पुरुषव्रतञ्च भावश्च तथा वेदकृतानि च ॥१३ अब्लिङ्गा वार्हस्पत्यं च वाक्सूक्तञ्चामृतं (ब्रुव) तथा । गोसूक्तञ्चाश्वसूक्तञ्च इन्द्रशुद्धश्च सामनि ॥१४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy